Declension table of ?sukhahasta

Deva

NeuterSingularDualPlural
Nominativesukhahastam sukhahaste sukhahastāni
Vocativesukhahasta sukhahaste sukhahastāni
Accusativesukhahastam sukhahaste sukhahastāni
Instrumentalsukhahastena sukhahastābhyām sukhahastaiḥ
Dativesukhahastāya sukhahastābhyām sukhahastebhyaḥ
Ablativesukhahastāt sukhahastābhyām sukhahastebhyaḥ
Genitivesukhahastasya sukhahastayoḥ sukhahastānām
Locativesukhahaste sukhahastayoḥ sukhahasteṣu

Compound sukhahasta -

Adverb -sukhahastam -sukhahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria