Declension table of ?sukhahasta

Deva

MasculineSingularDualPlural
Nominativesukhahastaḥ sukhahastau sukhahastāḥ
Vocativesukhahasta sukhahastau sukhahastāḥ
Accusativesukhahastam sukhahastau sukhahastān
Instrumentalsukhahastena sukhahastābhyām sukhahastaiḥ sukhahastebhiḥ
Dativesukhahastāya sukhahastābhyām sukhahastebhyaḥ
Ablativesukhahastāt sukhahastābhyām sukhahastebhyaḥ
Genitivesukhahastasya sukhahastayoḥ sukhahastānām
Locativesukhahaste sukhahastayoḥ sukhahasteṣu

Compound sukhahasta -

Adverb -sukhahastam -sukhahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria