Declension table of ?sukhagrāhyanibandhana

Deva

NeuterSingularDualPlural
Nominativesukhagrāhyanibandhanam sukhagrāhyanibandhane sukhagrāhyanibandhanāni
Vocativesukhagrāhyanibandhana sukhagrāhyanibandhane sukhagrāhyanibandhanāni
Accusativesukhagrāhyanibandhanam sukhagrāhyanibandhane sukhagrāhyanibandhanāni
Instrumentalsukhagrāhyanibandhanena sukhagrāhyanibandhanābhyām sukhagrāhyanibandhanaiḥ
Dativesukhagrāhyanibandhanāya sukhagrāhyanibandhanābhyām sukhagrāhyanibandhanebhyaḥ
Ablativesukhagrāhyanibandhanāt sukhagrāhyanibandhanābhyām sukhagrāhyanibandhanebhyaḥ
Genitivesukhagrāhyanibandhanasya sukhagrāhyanibandhanayoḥ sukhagrāhyanibandhanānām
Locativesukhagrāhyanibandhane sukhagrāhyanibandhanayoḥ sukhagrāhyanibandhaneṣu

Compound sukhagrāhyanibandhana -

Adverb -sukhagrāhyanibandhanam -sukhagrāhyanibandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria