Declension table of ?sukhagrāhyā

Deva

FeminineSingularDualPlural
Nominativesukhagrāhyā sukhagrāhye sukhagrāhyāḥ
Vocativesukhagrāhye sukhagrāhye sukhagrāhyāḥ
Accusativesukhagrāhyām sukhagrāhye sukhagrāhyāḥ
Instrumentalsukhagrāhyayā sukhagrāhyābhyām sukhagrāhyābhiḥ
Dativesukhagrāhyāyai sukhagrāhyābhyām sukhagrāhyābhyaḥ
Ablativesukhagrāhyāyāḥ sukhagrāhyābhyām sukhagrāhyābhyaḥ
Genitivesukhagrāhyāyāḥ sukhagrāhyayoḥ sukhagrāhyāṇām
Locativesukhagrāhyāyām sukhagrāhyayoḥ sukhagrāhyāsu

Adverb -sukhagrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria