Declension table of ?sukhaghātyā

Deva

FeminineSingularDualPlural
Nominativesukhaghātyā sukhaghātye sukhaghātyāḥ
Vocativesukhaghātye sukhaghātye sukhaghātyāḥ
Accusativesukhaghātyām sukhaghātye sukhaghātyāḥ
Instrumentalsukhaghātyayā sukhaghātyābhyām sukhaghātyābhiḥ
Dativesukhaghātyāyai sukhaghātyābhyām sukhaghātyābhyaḥ
Ablativesukhaghātyāyāḥ sukhaghātyābhyām sukhaghātyābhyaḥ
Genitivesukhaghātyāyāḥ sukhaghātyayoḥ sukhaghātyānām
Locativesukhaghātyāyām sukhaghātyayoḥ sukhaghātyāsu

Adverb -sukhaghātyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria