Declension table of ?sukhagandha

Deva

NeuterSingularDualPlural
Nominativesukhagandham sukhagandhe sukhagandhāni
Vocativesukhagandha sukhagandhe sukhagandhāni
Accusativesukhagandham sukhagandhe sukhagandhāni
Instrumentalsukhagandhena sukhagandhābhyām sukhagandhaiḥ
Dativesukhagandhāya sukhagandhābhyām sukhagandhebhyaḥ
Ablativesukhagandhāt sukhagandhābhyām sukhagandhebhyaḥ
Genitivesukhagandhasya sukhagandhayoḥ sukhagandhānām
Locativesukhagandhe sukhagandhayoḥ sukhagandheṣu

Compound sukhagandha -

Adverb -sukhagandham -sukhagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria