Declension table of ?sukhagandha

Deva

MasculineSingularDualPlural
Nominativesukhagandhaḥ sukhagandhau sukhagandhāḥ
Vocativesukhagandha sukhagandhau sukhagandhāḥ
Accusativesukhagandham sukhagandhau sukhagandhān
Instrumentalsukhagandhena sukhagandhābhyām sukhagandhaiḥ sukhagandhebhiḥ
Dativesukhagandhāya sukhagandhābhyām sukhagandhebhyaḥ
Ablativesukhagandhāt sukhagandhābhyām sukhagandhebhyaḥ
Genitivesukhagandhasya sukhagandhayoḥ sukhagandhānām
Locativesukhagandhe sukhagandhayoḥ sukhagandheṣu

Compound sukhagandha -

Adverb -sukhagandham -sukhagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria