Declension table of ?sukhagamya

Deva

NeuterSingularDualPlural
Nominativesukhagamyam sukhagamye sukhagamyāni
Vocativesukhagamya sukhagamye sukhagamyāni
Accusativesukhagamyam sukhagamye sukhagamyāni
Instrumentalsukhagamyena sukhagamyābhyām sukhagamyaiḥ
Dativesukhagamyāya sukhagamyābhyām sukhagamyebhyaḥ
Ablativesukhagamyāt sukhagamyābhyām sukhagamyebhyaḥ
Genitivesukhagamyasya sukhagamyayoḥ sukhagamyānām
Locativesukhagamye sukhagamyayoḥ sukhagamyeṣu

Compound sukhagamya -

Adverb -sukhagamyam -sukhagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria