Declension table of ?sukhaga

Deva

NeuterSingularDualPlural
Nominativesukhagam sukhage sukhagāni
Vocativesukhaga sukhage sukhagāni
Accusativesukhagam sukhage sukhagāni
Instrumentalsukhagena sukhagābhyām sukhagaiḥ
Dativesukhagāya sukhagābhyām sukhagebhyaḥ
Ablativesukhagāt sukhagābhyām sukhagebhyaḥ
Genitivesukhagasya sukhagayoḥ sukhagānām
Locativesukhage sukhagayoḥ sukhageṣu

Compound sukhaga -

Adverb -sukhagam -sukhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria