Declension table of ?sukhaduḥkhātmakā

Deva

FeminineSingularDualPlural
Nominativesukhaduḥkhātmakā sukhaduḥkhātmake sukhaduḥkhātmakāḥ
Vocativesukhaduḥkhātmake sukhaduḥkhātmake sukhaduḥkhātmakāḥ
Accusativesukhaduḥkhātmakām sukhaduḥkhātmake sukhaduḥkhātmakāḥ
Instrumentalsukhaduḥkhātmakayā sukhaduḥkhātmakābhyām sukhaduḥkhātmakābhiḥ
Dativesukhaduḥkhātmakāyai sukhaduḥkhātmakābhyām sukhaduḥkhātmakābhyaḥ
Ablativesukhaduḥkhātmakāyāḥ sukhaduḥkhātmakābhyām sukhaduḥkhātmakābhyaḥ
Genitivesukhaduḥkhātmakāyāḥ sukhaduḥkhātmakayoḥ sukhaduḥkhātmakānām
Locativesukhaduḥkhātmakāyām sukhaduḥkhātmakayoḥ sukhaduḥkhātmakāsu

Adverb -sukhaduḥkhātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria