Declension table of ?sukhaduḥkhādi

Deva

NeuterSingularDualPlural
Nominativesukhaduḥkhādi sukhaduḥkhādinī sukhaduḥkhādīni
Vocativesukhaduḥkhādi sukhaduḥkhādinī sukhaduḥkhādīni
Accusativesukhaduḥkhādi sukhaduḥkhādinī sukhaduḥkhādīni
Instrumentalsukhaduḥkhādinā sukhaduḥkhādibhyām sukhaduḥkhādibhiḥ
Dativesukhaduḥkhādine sukhaduḥkhādibhyām sukhaduḥkhādibhyaḥ
Ablativesukhaduḥkhādinaḥ sukhaduḥkhādibhyām sukhaduḥkhādibhyaḥ
Genitivesukhaduḥkhādinaḥ sukhaduḥkhādinoḥ sukhaduḥkhādīnām
Locativesukhaduḥkhādini sukhaduḥkhādinoḥ sukhaduḥkhādiṣu

Compound sukhaduḥkhādi -

Adverb -sukhaduḥkhādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria