Declension table of sukhadhana

Deva

NeuterSingularDualPlural
Nominativesukhadhanam sukhadhane sukhadhanāni
Vocativesukhadhana sukhadhane sukhadhanāni
Accusativesukhadhanam sukhadhane sukhadhanāni
Instrumentalsukhadhanena sukhadhanābhyām sukhadhanaiḥ
Dativesukhadhanāya sukhadhanābhyām sukhadhanebhyaḥ
Ablativesukhadhanāt sukhadhanābhyām sukhadhanebhyaḥ
Genitivesukhadhanasya sukhadhanayoḥ sukhadhanānām
Locativesukhadhane sukhadhanayoḥ sukhadhaneṣu

Compound sukhadhana -

Adverb -sukhadhanam -sukhadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria