Declension table of ?sukhadeva

Deva

MasculineSingularDualPlural
Nominativesukhadevaḥ sukhadevau sukhadevāḥ
Vocativesukhadeva sukhadevau sukhadevāḥ
Accusativesukhadevam sukhadevau sukhadevān
Instrumentalsukhadevena sukhadevābhyām sukhadevaiḥ sukhadevebhiḥ
Dativesukhadevāya sukhadevābhyām sukhadevebhyaḥ
Ablativesukhadevāt sukhadevābhyām sukhadevebhyaḥ
Genitivesukhadevasya sukhadevayoḥ sukhadevānām
Locativesukhadeve sukhadevayoḥ sukhadeveṣu

Compound sukhadeva -

Adverb -sukhadevam -sukhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria