Declension table of ?sukhadāyaka

Deva

NeuterSingularDualPlural
Nominativesukhadāyakam sukhadāyake sukhadāyakāni
Vocativesukhadāyaka sukhadāyake sukhadāyakāni
Accusativesukhadāyakam sukhadāyake sukhadāyakāni
Instrumentalsukhadāyakena sukhadāyakābhyām sukhadāyakaiḥ
Dativesukhadāyakāya sukhadāyakābhyām sukhadāyakebhyaḥ
Ablativesukhadāyakāt sukhadāyakābhyām sukhadāyakebhyaḥ
Genitivesukhadāyakasya sukhadāyakayoḥ sukhadāyakānām
Locativesukhadāyake sukhadāyakayoḥ sukhadāyakeṣu

Compound sukhadāyaka -

Adverb -sukhadāyakam -sukhadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria