Declension table of ?sukhadāyaka

Deva

MasculineSingularDualPlural
Nominativesukhadāyakaḥ sukhadāyakau sukhadāyakāḥ
Vocativesukhadāyaka sukhadāyakau sukhadāyakāḥ
Accusativesukhadāyakam sukhadāyakau sukhadāyakān
Instrumentalsukhadāyakena sukhadāyakābhyām sukhadāyakaiḥ sukhadāyakebhiḥ
Dativesukhadāyakāya sukhadāyakābhyām sukhadāyakebhyaḥ
Ablativesukhadāyakāt sukhadāyakābhyām sukhadāyakebhyaḥ
Genitivesukhadāyakasya sukhadāyakayoḥ sukhadāyakānām
Locativesukhadāyake sukhadāyakayoḥ sukhadāyakeṣu

Compound sukhadāyaka -

Adverb -sukhadāyakam -sukhadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria