Declension table of ?sukhadṛśyā

Deva

FeminineSingularDualPlural
Nominativesukhadṛśyā sukhadṛśye sukhadṛśyāḥ
Vocativesukhadṛśye sukhadṛśye sukhadṛśyāḥ
Accusativesukhadṛśyām sukhadṛśye sukhadṛśyāḥ
Instrumentalsukhadṛśyayā sukhadṛśyābhyām sukhadṛśyābhiḥ
Dativesukhadṛśyāyai sukhadṛśyābhyām sukhadṛśyābhyaḥ
Ablativesukhadṛśyāyāḥ sukhadṛśyābhyām sukhadṛśyābhyaḥ
Genitivesukhadṛśyāyāḥ sukhadṛśyayoḥ sukhadṛśyānām
Locativesukhadṛśyāyām sukhadṛśyayoḥ sukhadṛśyāsu

Adverb -sukhadṛśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria