Declension table of ?sukhadṛśya

Deva

MasculineSingularDualPlural
Nominativesukhadṛśyaḥ sukhadṛśyau sukhadṛśyāḥ
Vocativesukhadṛśya sukhadṛśyau sukhadṛśyāḥ
Accusativesukhadṛśyam sukhadṛśyau sukhadṛśyān
Instrumentalsukhadṛśyena sukhadṛśyābhyām sukhadṛśyaiḥ sukhadṛśyebhiḥ
Dativesukhadṛśyāya sukhadṛśyābhyām sukhadṛśyebhyaḥ
Ablativesukhadṛśyāt sukhadṛśyābhyām sukhadṛśyebhyaḥ
Genitivesukhadṛśyasya sukhadṛśyayoḥ sukhadṛśyānām
Locativesukhadṛśye sukhadṛśyayoḥ sukhadṛśyeṣu

Compound sukhadṛśya -

Adverb -sukhadṛśyam -sukhadṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria