Declension table of ?sukhacittabhāj

Deva

MasculineSingularDualPlural
Nominativesukhacittabhāk sukhacittabhājau sukhacittabhājaḥ
Vocativesukhacittabhāk sukhacittabhājau sukhacittabhājaḥ
Accusativesukhacittabhājam sukhacittabhājau sukhacittabhājaḥ
Instrumentalsukhacittabhājā sukhacittabhāgbhyām sukhacittabhāgbhiḥ
Dativesukhacittabhāje sukhacittabhāgbhyām sukhacittabhāgbhyaḥ
Ablativesukhacittabhājaḥ sukhacittabhāgbhyām sukhacittabhāgbhyaḥ
Genitivesukhacittabhājaḥ sukhacittabhājoḥ sukhacittabhājām
Locativesukhacittabhāji sukhacittabhājoḥ sukhacittabhākṣu

Compound sukhacittabhāk -

Adverb -sukhacittabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria