Declension table of ?sukhacchedya

Deva

MasculineSingularDualPlural
Nominativesukhacchedyaḥ sukhacchedyau sukhacchedyāḥ
Vocativesukhacchedya sukhacchedyau sukhacchedyāḥ
Accusativesukhacchedyam sukhacchedyau sukhacchedyān
Instrumentalsukhacchedyena sukhacchedyābhyām sukhacchedyaiḥ sukhacchedyebhiḥ
Dativesukhacchedyāya sukhacchedyābhyām sukhacchedyebhyaḥ
Ablativesukhacchedyāt sukhacchedyābhyām sukhacchedyebhyaḥ
Genitivesukhacchedyasya sukhacchedyayoḥ sukhacchedyānām
Locativesukhacchedye sukhacchedyayoḥ sukhacchedyeṣu

Compound sukhacchedya -

Adverb -sukhacchedyam -sukhacchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria