Declension table of ?sukhacchāya

Deva

MasculineSingularDualPlural
Nominativesukhacchāyaḥ sukhacchāyau sukhacchāyāḥ
Vocativesukhacchāya sukhacchāyau sukhacchāyāḥ
Accusativesukhacchāyam sukhacchāyau sukhacchāyān
Instrumentalsukhacchāyena sukhacchāyābhyām sukhacchāyaiḥ sukhacchāyebhiḥ
Dativesukhacchāyāya sukhacchāyābhyām sukhacchāyebhyaḥ
Ablativesukhacchāyāt sukhacchāyābhyām sukhacchāyebhyaḥ
Genitivesukhacchāyasya sukhacchāyayoḥ sukhacchāyānām
Locativesukhacchāye sukhacchāyayoḥ sukhacchāyeṣu

Compound sukhacchāya -

Adverb -sukhacchāyam -sukhacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria