Declension table of sukhabuddhi

Deva

FeminineSingularDualPlural
Nominativesukhabuddhiḥ sukhabuddhī sukhabuddhayaḥ
Vocativesukhabuddhe sukhabuddhī sukhabuddhayaḥ
Accusativesukhabuddhim sukhabuddhī sukhabuddhīḥ
Instrumentalsukhabuddhyā sukhabuddhibhyām sukhabuddhibhiḥ
Dativesukhabuddhyai sukhabuddhaye sukhabuddhibhyām sukhabuddhibhyaḥ
Ablativesukhabuddhyāḥ sukhabuddheḥ sukhabuddhibhyām sukhabuddhibhyaḥ
Genitivesukhabuddhyāḥ sukhabuddheḥ sukhabuddhyoḥ sukhabuddhīnām
Locativesukhabuddhyām sukhabuddhau sukhabuddhyoḥ sukhabuddhiṣu

Compound sukhabuddhi -

Adverb -sukhabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria