Declension table of ?sukhabodhikā

Deva

FeminineSingularDualPlural
Nominativesukhabodhikā sukhabodhike sukhabodhikāḥ
Vocativesukhabodhike sukhabodhike sukhabodhikāḥ
Accusativesukhabodhikām sukhabodhike sukhabodhikāḥ
Instrumentalsukhabodhikayā sukhabodhikābhyām sukhabodhikābhiḥ
Dativesukhabodhikāyai sukhabodhikābhyām sukhabodhikābhyaḥ
Ablativesukhabodhikāyāḥ sukhabodhikābhyām sukhabodhikābhyaḥ
Genitivesukhabodhikāyāḥ sukhabodhikayoḥ sukhabodhikānām
Locativesukhabodhikāyām sukhabodhikayoḥ sukhabodhikāsu

Adverb -sukhabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria