Declension table of ?sukhabodharūpa

Deva

NeuterSingularDualPlural
Nominativesukhabodharūpam sukhabodharūpe sukhabodharūpāṇi
Vocativesukhabodharūpa sukhabodharūpe sukhabodharūpāṇi
Accusativesukhabodharūpam sukhabodharūpe sukhabodharūpāṇi
Instrumentalsukhabodharūpeṇa sukhabodharūpābhyām sukhabodharūpaiḥ
Dativesukhabodharūpāya sukhabodharūpābhyām sukhabodharūpebhyaḥ
Ablativesukhabodharūpāt sukhabodharūpābhyām sukhabodharūpebhyaḥ
Genitivesukhabodharūpasya sukhabodharūpayoḥ sukhabodharūpāṇām
Locativesukhabodharūpe sukhabodharūpayoḥ sukhabodharūpeṣu

Compound sukhabodharūpa -

Adverb -sukhabodharūpam -sukhabodharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria