Declension table of ?sukhabodhanadīpikā

Deva

FeminineSingularDualPlural
Nominativesukhabodhanadīpikā sukhabodhanadīpike sukhabodhanadīpikāḥ
Vocativesukhabodhanadīpike sukhabodhanadīpike sukhabodhanadīpikāḥ
Accusativesukhabodhanadīpikām sukhabodhanadīpike sukhabodhanadīpikāḥ
Instrumentalsukhabodhanadīpikayā sukhabodhanadīpikābhyām sukhabodhanadīpikābhiḥ
Dativesukhabodhanadīpikāyai sukhabodhanadīpikābhyām sukhabodhanadīpikābhyaḥ
Ablativesukhabodhanadīpikāyāḥ sukhabodhanadīpikābhyām sukhabodhanadīpikābhyaḥ
Genitivesukhabodhanadīpikāyāḥ sukhabodhanadīpikayoḥ sukhabodhanadīpikānām
Locativesukhabodhanadīpikāyām sukhabodhanadīpikayoḥ sukhabodhanadīpikāsu

Adverb -sukhabodhanadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria