Declension table of ?sukhabodhana

Deva

NeuterSingularDualPlural
Nominativesukhabodhanam sukhabodhane sukhabodhanāni
Vocativesukhabodhana sukhabodhane sukhabodhanāni
Accusativesukhabodhanam sukhabodhane sukhabodhanāni
Instrumentalsukhabodhanena sukhabodhanābhyām sukhabodhanaiḥ
Dativesukhabodhanāya sukhabodhanābhyām sukhabodhanebhyaḥ
Ablativesukhabodhanāt sukhabodhanābhyām sukhabodhanebhyaḥ
Genitivesukhabodhanasya sukhabodhanayoḥ sukhabodhanānām
Locativesukhabodhane sukhabodhanayoḥ sukhabodhaneṣu

Compound sukhabodhana -

Adverb -sukhabodhanam -sukhabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria