Declension table of ?sukhabodhakṛtā

Deva

FeminineSingularDualPlural
Nominativesukhabodhakṛtā sukhabodhakṛte sukhabodhakṛtāḥ
Vocativesukhabodhakṛte sukhabodhakṛte sukhabodhakṛtāḥ
Accusativesukhabodhakṛtām sukhabodhakṛte sukhabodhakṛtāḥ
Instrumentalsukhabodhakṛtayā sukhabodhakṛtābhyām sukhabodhakṛtābhiḥ
Dativesukhabodhakṛtāyai sukhabodhakṛtābhyām sukhabodhakṛtābhyaḥ
Ablativesukhabodhakṛtāyāḥ sukhabodhakṛtābhyām sukhabodhakṛtābhyaḥ
Genitivesukhabodhakṛtāyāḥ sukhabodhakṛtayoḥ sukhabodhakṛtānām
Locativesukhabodhakṛtāyām sukhabodhakṛtayoḥ sukhabodhakṛtāsu

Adverb -sukhabodhakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria