Declension table of ?sukhabhū

Deva

NeuterSingularDualPlural
Nominativesukhabhu sukhabhunī sukhabhūni
Vocativesukhabhu sukhabhunī sukhabhūni
Accusativesukhabhu sukhabhunī sukhabhūni
Instrumentalsukhabhunā sukhabhubhyām sukhabhubhiḥ
Dativesukhabhune sukhabhubhyām sukhabhubhyaḥ
Ablativesukhabhunaḥ sukhabhubhyām sukhabhubhyaḥ
Genitivesukhabhunaḥ sukhabhunoḥ sukhabhūnām
Locativesukhabhuni sukhabhunoḥ sukhabhuṣu

Compound sukhabhu -

Adverb -sukhabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria