Declension table of ?sukhabhogya

Deva

NeuterSingularDualPlural
Nominativesukhabhogyam sukhabhogye sukhabhogyāni
Vocativesukhabhogya sukhabhogye sukhabhogyāni
Accusativesukhabhogyam sukhabhogye sukhabhogyāni
Instrumentalsukhabhogyena sukhabhogyābhyām sukhabhogyaiḥ
Dativesukhabhogyāya sukhabhogyābhyām sukhabhogyebhyaḥ
Ablativesukhabhogyāt sukhabhogyābhyām sukhabhogyebhyaḥ
Genitivesukhabhogyasya sukhabhogyayoḥ sukhabhogyānām
Locativesukhabhogye sukhabhogyayoḥ sukhabhogyeṣu

Compound sukhabhogya -

Adverb -sukhabhogyam -sukhabhogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria