Declension table of ?sukhabhogya

Deva

MasculineSingularDualPlural
Nominativesukhabhogyaḥ sukhabhogyau sukhabhogyāḥ
Vocativesukhabhogya sukhabhogyau sukhabhogyāḥ
Accusativesukhabhogyam sukhabhogyau sukhabhogyān
Instrumentalsukhabhogyena sukhabhogyābhyām sukhabhogyaiḥ sukhabhogyebhiḥ
Dativesukhabhogyāya sukhabhogyābhyām sukhabhogyebhyaḥ
Ablativesukhabhogyāt sukhabhogyābhyām sukhabhogyebhyaḥ
Genitivesukhabhogyasya sukhabhogyayoḥ sukhabhogyānām
Locativesukhabhogye sukhabhogyayoḥ sukhabhogyeṣu

Compound sukhabhogya -

Adverb -sukhabhogyam -sukhabhogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria