Declension table of ?sukhabhogin

Deva

MasculineSingularDualPlural
Nominativesukhabhogī sukhabhoginau sukhabhoginaḥ
Vocativesukhabhogin sukhabhoginau sukhabhoginaḥ
Accusativesukhabhoginam sukhabhoginau sukhabhoginaḥ
Instrumentalsukhabhoginā sukhabhogibhyām sukhabhogibhiḥ
Dativesukhabhogine sukhabhogibhyām sukhabhogibhyaḥ
Ablativesukhabhoginaḥ sukhabhogibhyām sukhabhogibhyaḥ
Genitivesukhabhoginaḥ sukhabhoginoḥ sukhabhoginām
Locativesukhabhogini sukhabhoginoḥ sukhabhogiṣu

Compound sukhabhogi -

Adverb -sukhabhogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria