Declension table of ?sukhabhoga

Deva

MasculineSingularDualPlural
Nominativesukhabhogaḥ sukhabhogau sukhabhogāḥ
Vocativesukhabhoga sukhabhogau sukhabhogāḥ
Accusativesukhabhogam sukhabhogau sukhabhogān
Instrumentalsukhabhogena sukhabhogābhyām sukhabhogaiḥ sukhabhogebhiḥ
Dativesukhabhogāya sukhabhogābhyām sukhabhogebhyaḥ
Ablativesukhabhogāt sukhabhogābhyām sukhabhogebhyaḥ
Genitivesukhabhogasya sukhabhogayoḥ sukhabhogānām
Locativesukhabhoge sukhabhogayoḥ sukhabhogeṣu

Compound sukhabhoga -

Adverb -sukhabhogam -sukhabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria