Declension table of ?sukhabhedya

Deva

NeuterSingularDualPlural
Nominativesukhabhedyam sukhabhedye sukhabhedyāni
Vocativesukhabhedya sukhabhedye sukhabhedyāni
Accusativesukhabhedyam sukhabhedye sukhabhedyāni
Instrumentalsukhabhedyena sukhabhedyābhyām sukhabhedyaiḥ
Dativesukhabhedyāya sukhabhedyābhyām sukhabhedyebhyaḥ
Ablativesukhabhedyāt sukhabhedyābhyām sukhabhedyebhyaḥ
Genitivesukhabhedyasya sukhabhedyayoḥ sukhabhedyānām
Locativesukhabhedye sukhabhedyayoḥ sukhabhedyeṣu

Compound sukhabhedya -

Adverb -sukhabhedyam -sukhabhedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria