Declension table of ?sukhabhañja

Deva

MasculineSingularDualPlural
Nominativesukhabhañjaḥ sukhabhañjau sukhabhañjāḥ
Vocativesukhabhañja sukhabhañjau sukhabhañjāḥ
Accusativesukhabhañjam sukhabhañjau sukhabhañjān
Instrumentalsukhabhañjena sukhabhañjābhyām sukhabhañjaiḥ sukhabhañjebhiḥ
Dativesukhabhañjāya sukhabhañjābhyām sukhabhañjebhyaḥ
Ablativesukhabhañjāt sukhabhañjābhyām sukhabhañjebhyaḥ
Genitivesukhabhañjasya sukhabhañjayoḥ sukhabhañjānām
Locativesukhabhañje sukhabhañjayoḥ sukhabhañjeṣu

Compound sukhabhañja -

Adverb -sukhabhañjam -sukhabhañjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria