Declension table of ?sukhabhāginī

Deva

FeminineSingularDualPlural
Nominativesukhabhāginī sukhabhāginyau sukhabhāginyaḥ
Vocativesukhabhāgini sukhabhāginyau sukhabhāginyaḥ
Accusativesukhabhāginīm sukhabhāginyau sukhabhāginīḥ
Instrumentalsukhabhāginyā sukhabhāginībhyām sukhabhāginībhiḥ
Dativesukhabhāginyai sukhabhāginībhyām sukhabhāginībhyaḥ
Ablativesukhabhāginyāḥ sukhabhāginībhyām sukhabhāginībhyaḥ
Genitivesukhabhāginyāḥ sukhabhāginyoḥ sukhabhāginīnām
Locativesukhabhāginyām sukhabhāginyoḥ sukhabhāginīṣu

Compound sukhabhāgini - sukhabhāginī -

Adverb -sukhabhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria