Declension table of ?sukhabhāgin

Deva

MasculineSingularDualPlural
Nominativesukhabhāgī sukhabhāginau sukhabhāginaḥ
Vocativesukhabhāgin sukhabhāginau sukhabhāginaḥ
Accusativesukhabhāginam sukhabhāginau sukhabhāginaḥ
Instrumentalsukhabhāginā sukhabhāgibhyām sukhabhāgibhiḥ
Dativesukhabhāgine sukhabhāgibhyām sukhabhāgibhyaḥ
Ablativesukhabhāginaḥ sukhabhāgibhyām sukhabhāgibhyaḥ
Genitivesukhabhāginaḥ sukhabhāginoḥ sukhabhāginām
Locativesukhabhāgini sukhabhāginoḥ sukhabhāgiṣu

Compound sukhabhāgi -

Adverb -sukhabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria