Declension table of ?sukhabhāga

Deva

MasculineSingularDualPlural
Nominativesukhabhāgaḥ sukhabhāgau sukhabhāgāḥ
Vocativesukhabhāga sukhabhāgau sukhabhāgāḥ
Accusativesukhabhāgam sukhabhāgau sukhabhāgān
Instrumentalsukhabhāgena sukhabhāgābhyām sukhabhāgaiḥ sukhabhāgebhiḥ
Dativesukhabhāgāya sukhabhāgābhyām sukhabhāgebhyaḥ
Ablativesukhabhāgāt sukhabhāgābhyām sukhabhāgebhyaḥ
Genitivesukhabhāgasya sukhabhāgayoḥ sukhabhāgānām
Locativesukhabhāge sukhabhāgayoḥ sukhabhāgeṣu

Compound sukhabhāga -

Adverb -sukhabhāgam -sukhabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria