Declension table of ?sukhabandhanā

Deva

FeminineSingularDualPlural
Nominativesukhabandhanā sukhabandhane sukhabandhanāḥ
Vocativesukhabandhane sukhabandhane sukhabandhanāḥ
Accusativesukhabandhanām sukhabandhane sukhabandhanāḥ
Instrumentalsukhabandhanayā sukhabandhanābhyām sukhabandhanābhiḥ
Dativesukhabandhanāyai sukhabandhanābhyām sukhabandhanābhyaḥ
Ablativesukhabandhanāyāḥ sukhabandhanābhyām sukhabandhanābhyaḥ
Genitivesukhabandhanāyāḥ sukhabandhanayoḥ sukhabandhanānām
Locativesukhabandhanāyām sukhabandhanayoḥ sukhabandhanāsu

Adverb -sukhabandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria