Declension table of ?sukhabandhana

Deva

NeuterSingularDualPlural
Nominativesukhabandhanam sukhabandhane sukhabandhanāni
Vocativesukhabandhana sukhabandhane sukhabandhanāni
Accusativesukhabandhanam sukhabandhane sukhabandhanāni
Instrumentalsukhabandhanena sukhabandhanābhyām sukhabandhanaiḥ
Dativesukhabandhanāya sukhabandhanābhyām sukhabandhanebhyaḥ
Ablativesukhabandhanāt sukhabandhanābhyām sukhabandhanebhyaḥ
Genitivesukhabandhanasya sukhabandhanayoḥ sukhabandhanānām
Locativesukhabandhane sukhabandhanayoḥ sukhabandhaneṣu

Compound sukhabandhana -

Adverb -sukhabandhanam -sukhabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria