Declension table of ?sukhabaddhā

Deva

FeminineSingularDualPlural
Nominativesukhabaddhā sukhabaddhe sukhabaddhāḥ
Vocativesukhabaddhe sukhabaddhe sukhabaddhāḥ
Accusativesukhabaddhām sukhabaddhe sukhabaddhāḥ
Instrumentalsukhabaddhayā sukhabaddhābhyām sukhabaddhābhiḥ
Dativesukhabaddhāyai sukhabaddhābhyām sukhabaddhābhyaḥ
Ablativesukhabaddhāyāḥ sukhabaddhābhyām sukhabaddhābhyaḥ
Genitivesukhabaddhāyāḥ sukhabaddhayoḥ sukhabaddhānām
Locativesukhabaddhāyām sukhabaddhayoḥ sukhabaddhāsu

Adverb -sukhabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria