Declension table of ?sukhāśa

Deva

NeuterSingularDualPlural
Nominativesukhāśam sukhāśe sukhāśāni
Vocativesukhāśa sukhāśe sukhāśāni
Accusativesukhāśam sukhāśe sukhāśāni
Instrumentalsukhāśena sukhāśābhyām sukhāśaiḥ
Dativesukhāśāya sukhāśābhyām sukhāśebhyaḥ
Ablativesukhāśāt sukhāśābhyām sukhāśebhyaḥ
Genitivesukhāśasya sukhāśayoḥ sukhāśānām
Locativesukhāśe sukhāśayoḥ sukhāśeṣu

Compound sukhāśa -

Adverb -sukhāśam -sukhāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria