Declension table of ?sukhāśa

Deva

MasculineSingularDualPlural
Nominativesukhāśaḥ sukhāśau sukhāśāḥ
Vocativesukhāśa sukhāśau sukhāśāḥ
Accusativesukhāśam sukhāśau sukhāśān
Instrumentalsukhāśena sukhāśābhyām sukhāśaiḥ sukhāśebhiḥ
Dativesukhāśāya sukhāśābhyām sukhāśebhyaḥ
Ablativesukhāśāt sukhāśābhyām sukhāśebhyaḥ
Genitivesukhāśasya sukhāśayoḥ sukhāśānām
Locativesukhāśe sukhāśayoḥ sukhāśeṣu

Compound sukhāśa -

Adverb -sukhāśam -sukhāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria