Declension table of ?sukhāyata

Deva

MasculineSingularDualPlural
Nominativesukhāyataḥ sukhāyatau sukhāyatāḥ
Vocativesukhāyata sukhāyatau sukhāyatāḥ
Accusativesukhāyatam sukhāyatau sukhāyatān
Instrumentalsukhāyatena sukhāyatābhyām sukhāyataiḥ sukhāyatebhiḥ
Dativesukhāyatāya sukhāyatābhyām sukhāyatebhyaḥ
Ablativesukhāyatāt sukhāyatābhyām sukhāyatebhyaḥ
Genitivesukhāyatasya sukhāyatayoḥ sukhāyatānām
Locativesukhāyate sukhāyatayoḥ sukhāyateṣu

Compound sukhāyata -

Adverb -sukhāyatam -sukhāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria