Declension table of ?sukhāvatīśvara

Deva

MasculineSingularDualPlural
Nominativesukhāvatīśvaraḥ sukhāvatīśvarau sukhāvatīśvarāḥ
Vocativesukhāvatīśvara sukhāvatīśvarau sukhāvatīśvarāḥ
Accusativesukhāvatīśvaram sukhāvatīśvarau sukhāvatīśvarān
Instrumentalsukhāvatīśvareṇa sukhāvatīśvarābhyām sukhāvatīśvaraiḥ sukhāvatīśvarebhiḥ
Dativesukhāvatīśvarāya sukhāvatīśvarābhyām sukhāvatīśvarebhyaḥ
Ablativesukhāvatīśvarāt sukhāvatīśvarābhyām sukhāvatīśvarebhyaḥ
Genitivesukhāvatīśvarasya sukhāvatīśvarayoḥ sukhāvatīśvarāṇām
Locativesukhāvatīśvare sukhāvatīśvarayoḥ sukhāvatīśvareṣu

Compound sukhāvatīśvara -

Adverb -sukhāvatīśvaram -sukhāvatīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria