Declension table of ?sukhāvatā

Deva

FeminineSingularDualPlural
Nominativesukhāvatā sukhāvate sukhāvatāḥ
Vocativesukhāvate sukhāvate sukhāvatāḥ
Accusativesukhāvatām sukhāvate sukhāvatāḥ
Instrumentalsukhāvatayā sukhāvatābhyām sukhāvatābhiḥ
Dativesukhāvatāyai sukhāvatābhyām sukhāvatābhyaḥ
Ablativesukhāvatāyāḥ sukhāvatābhyām sukhāvatābhyaḥ
Genitivesukhāvatāyāḥ sukhāvatayoḥ sukhāvatānām
Locativesukhāvatāyām sukhāvatayoḥ sukhāvatāsu

Adverb -sukhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria