Declension table of ?sukhāvaha

Deva

MasculineSingularDualPlural
Nominativesukhāvahaḥ sukhāvahau sukhāvahāḥ
Vocativesukhāvaha sukhāvahau sukhāvahāḥ
Accusativesukhāvaham sukhāvahau sukhāvahān
Instrumentalsukhāvahena sukhāvahābhyām sukhāvahaiḥ sukhāvahebhiḥ
Dativesukhāvahāya sukhāvahābhyām sukhāvahebhyaḥ
Ablativesukhāvahāt sukhāvahābhyām sukhāvahebhyaḥ
Genitivesukhāvahasya sukhāvahayoḥ sukhāvahānām
Locativesukhāvahe sukhāvahayoḥ sukhāvaheṣu

Compound sukhāvaha -

Adverb -sukhāvaham -sukhāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria