Declension table of ?sukhāvagama

Deva

MasculineSingularDualPlural
Nominativesukhāvagamaḥ sukhāvagamau sukhāvagamāḥ
Vocativesukhāvagama sukhāvagamau sukhāvagamāḥ
Accusativesukhāvagamam sukhāvagamau sukhāvagamān
Instrumentalsukhāvagamena sukhāvagamābhyām sukhāvagamaiḥ sukhāvagamebhiḥ
Dativesukhāvagamāya sukhāvagamābhyām sukhāvagamebhyaḥ
Ablativesukhāvagamāt sukhāvagamābhyām sukhāvagamebhyaḥ
Genitivesukhāvagamasya sukhāvagamayoḥ sukhāvagamānām
Locativesukhāvagame sukhāvagamayoḥ sukhāvagameṣu

Compound sukhāvagama -

Adverb -sukhāvagamam -sukhāvagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria