Declension table of ?sukhāvagāhā

Deva

FeminineSingularDualPlural
Nominativesukhāvagāhā sukhāvagāhe sukhāvagāhāḥ
Vocativesukhāvagāhe sukhāvagāhe sukhāvagāhāḥ
Accusativesukhāvagāhām sukhāvagāhe sukhāvagāhāḥ
Instrumentalsukhāvagāhayā sukhāvagāhābhyām sukhāvagāhābhiḥ
Dativesukhāvagāhāyai sukhāvagāhābhyām sukhāvagāhābhyaḥ
Ablativesukhāvagāhāyāḥ sukhāvagāhābhyām sukhāvagāhābhyaḥ
Genitivesukhāvagāhāyāḥ sukhāvagāhayoḥ sukhāvagāhānām
Locativesukhāvagāhāyām sukhāvagāhayoḥ sukhāvagāhāsu

Adverb -sukhāvagāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria