Declension table of ?sukhāvṛtā

Deva

FeminineSingularDualPlural
Nominativesukhāvṛtā sukhāvṛte sukhāvṛtāḥ
Vocativesukhāvṛte sukhāvṛte sukhāvṛtāḥ
Accusativesukhāvṛtām sukhāvṛte sukhāvṛtāḥ
Instrumentalsukhāvṛtayā sukhāvṛtābhyām sukhāvṛtābhiḥ
Dativesukhāvṛtāyai sukhāvṛtābhyām sukhāvṛtābhyaḥ
Ablativesukhāvṛtāyāḥ sukhāvṛtābhyām sukhāvṛtābhyaḥ
Genitivesukhāvṛtāyāḥ sukhāvṛtayoḥ sukhāvṛtānām
Locativesukhāvṛtāyām sukhāvṛtayoḥ sukhāvṛtāsu

Adverb -sukhāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria