Declension table of ?sukhātmaka

Deva

NeuterSingularDualPlural
Nominativesukhātmakam sukhātmake sukhātmakāni
Vocativesukhātmaka sukhātmake sukhātmakāni
Accusativesukhātmakam sukhātmake sukhātmakāni
Instrumentalsukhātmakena sukhātmakābhyām sukhātmakaiḥ
Dativesukhātmakāya sukhātmakābhyām sukhātmakebhyaḥ
Ablativesukhātmakāt sukhātmakābhyām sukhātmakebhyaḥ
Genitivesukhātmakasya sukhātmakayoḥ sukhātmakānām
Locativesukhātmake sukhātmakayoḥ sukhātmakeṣu

Compound sukhātmaka -

Adverb -sukhātmakam -sukhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria