Declension table of ?sukhāsvādā

Deva

FeminineSingularDualPlural
Nominativesukhāsvādā sukhāsvāde sukhāsvādāḥ
Vocativesukhāsvāde sukhāsvāde sukhāsvādāḥ
Accusativesukhāsvādām sukhāsvāde sukhāsvādāḥ
Instrumentalsukhāsvādayā sukhāsvādābhyām sukhāsvādābhiḥ
Dativesukhāsvādāyai sukhāsvādābhyām sukhāsvādābhyaḥ
Ablativesukhāsvādāyāḥ sukhāsvādābhyām sukhāsvādābhyaḥ
Genitivesukhāsvādāyāḥ sukhāsvādayoḥ sukhāsvādānām
Locativesukhāsvādāyām sukhāsvādayoḥ sukhāsvādāsu

Adverb -sukhāsvādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria